B 122-3 Jayadrathayāmala

Template:IP

Manuscript culture infobox

Filmed in: B 122/3
Title: Jayadrathayāmala
Dimensions: 36 x 8 cm x 246 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1497
Remarks:


Reel No. B 122/3

Inventory No. 27368

Title Jayadrathayāmala

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 36.0 x 8.0 cm

Binding Hole

Folios 246

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Scribe Daivajña Viśvasiṃha

Date of Copying SAM (NS) 721

Place of Deposit NAK

Accession No. 5/1497

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivādigurubhyaḥ ||

vedodgārapratodaṃ pravanaradharanaṃ vrahmaśīrṣaṃ samudya,
cchitvā pāṇau dadhānā tadanu ca sumaha ghorakaṃkālavīṇān ||
kālākāraprayātair avanujagad idaṃ
vādayantī sukālī,
viṣṇo rudre tadīśo tadanu vasuśivo
kālanaikāntacaṇḍā ||
śrutvā dvādaśasāhastraṃ jayadratham adhīśvarī ||
punaḥ provāca viśveśaṃ paṇipatyaya (!) || (fol. 1v1–3)

End

yadā karagataṃ tantraṃ śiracchedam anuttamam ||
ṣaṇmāsād vāraṇād asya, svayaṃ jñānaṃ pravarttate ||

itthaṃ samagravivudhottamasāravaṃdyaṃ
taṃtraṃ tava prabhṛtisāram anantaguhyaṃ
uktaṃ mayā vividhavīravilāsasāraṃ
turyaṃ kramāgatamataḥ param eva vacmi || (fol. 245v7–246r1)

Colophon

|| iti bhairavaśrotasividyāpīṭhe śiracchede jayadrathayāmale mahātantre caturvviṃśatisāhastre tṛtīyaṣaṭke mahāmelāpasiddhiḥ paṭalaḥ ||
|| śubham astu ||
samvat721phālguṇaśuklaḥ || paurṇṇamāsyāṃ (!) dine, hastanakṣatre, vṛddhiyoga aṃgāravāre, tasmindine daivajñaviśvasiṃhena śrīkālidāsadevavrāhmaṇārthaṃ jayadrathonāmapustakalikhita (!) saṃpūrṇṇaḥ ||
śrībhavānīśaṅkarābhyāṃ namaḥ || (fol. 28r1–4)

Microfilm Details

Reel No. B 122/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 01-09-2005